sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

2 Avopupphiyattheraapadāna

“Vihārā abhinikkhamma,

abbhuṭṭhāsi ca caṅkame;

Catusaccaṁ pakāsanto,

desento amataṁ padaṁ.

Sikhissa giramaññāya,

buddhaseṭṭhassa tādino;

Nānāpupphaṁ gahetvāna,

ākāsamhi samokiriṁ.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Pattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

pupphapūjāyidaṁ phalaṁ.

Ito vīsatikappamhi,

sumedho nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā avopupphiyo thero imā gāthāyo abhāsitthāti.

Avopupphiyattherassāpadānaṁ dutiyaṁ.