sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

4. Parappasādakattheraapadāna

“Usabhaṁ pavaraṁ vīraṁ,

Mahesiṁ vijitāvinaṁ;

Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Ko disvā nappasīdati.

Himavāvāparimeyyo,

sāgarova duruttaro;

Tatheva jhānaṁ buddhassa,

ko disvā nappasīdati.

Vasudhā yathāppameyyā,

cittā vanavaṭaṁsakā;

Tatheva sīlaṁ buddhassa,

ko disvā nappasīdati.

Anilañjasāsaṅkhubbho,

yathākāso asaṅkhiyo;

Tatheva ñāṇaṁ buddhassa,

ko disvā nappasīdati.

Imāhi catugāthāhi,

brāhmaṇo senasavhayo;

Buddhaseṭṭhaṁ thavitvāna,

siddhatthaṁ aparājitaṁ.

Catunnavutikappāni,

duggatiṁ nupapajjatha;

Sugatiṁ sukhasampattiṁ,

anubhosimanappakaṁ.

Catunnavutito kappe,

thavitvā lokanāyakaṁ;

Duggatiṁ nābhijānāmi,

thomanāya idaṁ phalaṁ.

Cātuddasamhi kappamhi,

caturo āsumuggatā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā parappasādako thero imā gāthāyo abhāsitthāti.

Parappasādakattherassāpadānaṁ catutthaṁ.