sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

5. Bhisadāyakattheraapadāna

“Vessabhū nāma nāmena,

isīnaṁ tatiyo ahu;

Kānanaṁ vanamogayha,

vihāsi purisuttamo.

Bhisamuḷālaṁ gaṇhitvā,

agamaṁ buddhasantikaṁ;

Tañca buddhassa pādāsiṁ,

pasanno sehi pāṇibhi.

Karena ca parāmaṭṭho,

vessabhūvarabuddhinā;

Sukhāhaṁ nābhijānāmi,

samaṁ tena kutottariṁ.

Carimo vattate mayhaṁ,

bhavā sabbe samūhatā;

Hatthināgena santena,

kusalaṁ ropitaṁ mayā.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

bhisadānassidaṁ phalaṁ.

Samodhānā ca rājāno,

soḷasa manujādhipā;

Kappamhi cuddase āsuṁ,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.

Bhisadāyakattherassāpadānaṁ pañcamaṁ.