sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

7. Vatthadāyakattheraapadāna

“Pakkhijāto tadā āsiṁ,

supaṇṇo garuḷādhipo;

Addasaṁ virajaṁ buddhaṁ,

gacchantaṁ gandhamādanaṁ.

Jahitvā garuḷavaṇṇaṁ,

māṇavakaṁ adhārayiṁ;

Ekaṁ vatthaṁ mayā dinnaṁ,

dvipadindassa tādino.

Tañca dussaṁ paṭiggayha,

buddho lokagganāyako;

Antalikkhe ṭhito satthā,

imā gāthā abhāsatha.

‘Iminā vatthadānena,

cittassa paṇidhīhi ca;

Pahāya garuḷaṁ yoniṁ,

devaloke ramissati’.

Atthadassī tu bhagavā,

lokajeṭṭho narāsabho;

Vatthadānaṁ pasaṁsitvā,

pakkāmi uttarāmukho.

Bhave nibbattamānamhi,

honti me vatthasampadā;

Ākāse chadanaṁ hoti,

vatthadānassidaṁ phalaṁ.

Aruṇavā satta janā,

cakkavattī mahabbalā;

Chattiṁsatimhi āsiṁsu,

kappamhi manujādhipā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vatthadāyako thero imā gāthāyo abhāsitthāti.

Vatthadāyakattherassāpadānaṁ sattamaṁ.