sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

8. Ambadāyakattheraapadāna

“Anomadassī bhagavā,

nisinno pabbatantare;

Mettāya aphari loke,

appamāṇe nirūpadhi.

Kapi ahaṁ tadā āsiṁ,

himavante naguttame;

Disvā anomadassiṁ taṁ,

buddhe cittaṁ pasādayiṁ.

Avidūre himavantassa,

ambāsuṁ phalino tadā;

Tato pakkaṁ gahetvāna,

ambaṁ samadhukaṁ adaṁ.

Taṁ me buddho viyākāsi,

anomadassī mahāmuni;

Iminā madhudānena,

ambadānena cūbhayaṁ.

Sattapaññāsakappamhi,

devaloke ramissati;

Avasesesu kappesu,

vokiṇṇaṁ saṁsarissati.

Khepetvā pāpakaṁ kammaṁ,

paripakkāya buddhiyā;

Vinipātamagantvāna,

kilese jhāpayissati.

Damena uttamenāhaṁ,

damitomhi mahesinā;

Pattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Sattasattatikappasate,

ambaṭṭhajasanāmakā;

Catuddasa te rājāno,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ambadāyako thero imā gāthāyo abhāsitthāti.

Ambadāyakattherassāpadānaṁ aṭṭhamaṁ.