sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

10. Pupphacaṅkoṭiyattheraapadāna

“Abhītarūpaṁ sīhaṁva,

garuḷaggaṁva pakkhinaṁ;

Byagghūsabhaṁva pavaraṁ,

abhijātaṁva kesariṁ.

Sikhiṁ tilokasaraṇaṁ,

anejaṁ aparājitaṁ;

Nisinnaṁ samaṇānaggaṁ,

bhikkhusaṅghapurakkhataṁ.

Caṅkoṭake ṭhapetvāna,

anojaṁ pupphamuttamaṁ;

Saha caṅkoṭakeneva,

buddhaseṭṭhaṁ samokiriṁ.

Tena cittappasādena,

dvipadinda narāsabha;

Pattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Sampuṇṇe tiṁsakappamhi,

devabhūtisanāmakā;

Sattaratanasampannā,

pañcāsuṁ cakkavattino.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pupphacaṅkoṭiyo thero imā gāthāyo abhāsitthāti.

Pupphacaṅkoṭiyattherassāpadānaṁ dasamaṁ.

Sakacintaniyavaggo sattamo.

Tassuddānaṁ

Sakacintī avopupphī,

sapaccāgamanena ca;

Parappasādī bhisado,

sucinti vatthadāyako.

Ambadāyī ca sumano,

pupphacaṅkoṭakīpi ca;

Gāthekasattati vuttā,

gaṇitā atthadassibhi.