sutta » kn » tha-ap » Therāpadāna

Nāgasamālavagga

1. Nāgasamālattheraapadāna

“Āpāṭaliṁ ahaṁ pupphaṁ,

ujjhitaṁ sumahāpathe;

Thūpamhi abhiropesiṁ,

sikhino lokabandhuno.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

thūpapūjāyidaṁ phalaṁ.

Ito pannarase kappe,

bhūmiyo nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nāgasamālo thero imā gāthāyo abhāsitthāti.

Nāgasamālattherassāpadānaṁ paṭhamaṁ.