sutta » kn » tha-ap » Therāpadāna

Nāgasamālavagga

5. Ekasaññakattheraapadāna

“Khaṇḍo nāmāsi nāmena,

vipassissaggasāvako;

Ekā bhikkhā mayā dinnā,

lokāhutipaṭiggahe.

Tena cittappasādena,

dvipadinda narāsabha;

Duggatiṁ nābhijānāmi,

ekabhikkhāyidaṁ phalaṁ.

Cattālīsamhito kappe,

varuṇo nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekasaññako thero imā gāthāyo abhāsitthāti.

Ekasaññakattherassāpadānaṁ pañcamaṁ.