sutta » kn » tha-ap » Therāpadāna

Nāgasamālavagga

6 Tiṇasantharadāyakattheraapadāna

“Himavantassāvidūre,

mahājātassaro ahu;

Satapattehi sañchanno,

nānāsakuṇamālayo.

Tamhi nhatvā ca pitvā ca,

avidūre vasāmahaṁ;

Addasaṁ samaṇānaggaṁ,

gacchantaṁ anilañjase.

Mama saṅkappamaññāya,

satthā loke anuttaro;

Abbhato oruhitvāna,

bhūmiyaṁṭhāsi tāvade.

Visāṇena tiṇaṁ gayha,

nisīdanamadāsahaṁ;

Nisīdi bhagavā tattha,

tisso lokagganāyako.

Sakaṁ cittaṁ pasādetvā,

avandi lokanāyakaṁ;

Paṭikuṭiko apasakkiṁ,

nijjhāyanto mahāmuniṁ.

Tena cittappasādena,

nimmānaṁ upapajjahaṁ;

Duggatiṁ nābhijānāmi,

santharassa idaṁ phalaṁ.

Ito dutiyake kappe,

miga sammatakhattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tiṇasantharadāyako thero imā gāthāyo abhāsitthāti.

Tiṇasantharadāyakattherassāpadānaṁ chaṭṭhaṁ.