sutta » kn » tha-ap » Therāpadāna

Nāgasamālavagga

7. Sūcidāyakattheraapadāna

“Tiṁsakappasahassamhi,

sambuddho lokanāyako;

Sumedho nāma nāmena,

bāttiṁsavaralakkhaṇo.

Tassa kañcanavaṇṇassa,

dvipadindassa tādino;

Pañca sūcī mayā dinnā,

sibbanatthāya cīvaraṁ.

Teneva sūcidānena,

nipuṇatthavipassakaṁ;

Tikkhaṁ lahuñca phāsuñca,

ñāṇaṁ me udapajjatha.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Dvipadādhipatī nāma,

rājāno caturo ahuṁ;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.

Sūcidāyakattherassāpadānaṁ sattamaṁ.