sutta » kn » tha-ap » Therāpadāna

Nāgasamālavagga

9. Ṭhitañjaliyattheraapadāna

“Migaluddo pure āsiṁ,

Araññe kānane ahaṁ;

Tattha addasaṁ sambuddhaṁ,

Bāttiṁsavaralakkhaṇaṁ.

Tatthāhaṁ añjaliṁ katvā,

pakkāmiṁ pācināmukho;

Avidūre nisinnassa,

niyake paṇṇasanthare.

Tato me asanīpāto,

matthake nipatī tadā;

Sohaṁ maraṇakālamhi,

akāsiṁ punarañjaliṁ.

Dvenavute ito kappe,

añjaliṁ akariṁ tadā;

Duggatiṁ nābhijānāmi,

añjalissa idaṁ phalaṁ.

Catupaṇṇāsakappamhi,

migaketusanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ṭhitañjaliyo thero imā gāthāyo abhāsitthāti.

Ṭhitañjaliyattherassāpadānaṁ navamaṁ.