sutta » kn » tha-ap » Therāpadāna

Nāgasamālavagga

10 Tipadumiyattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Danto dantaparivuto,

nagarā nikkhamī tadā.

Nagare haṁsavatiyaṁ,

ahosiṁ māliko tadā;

Yaṁ tattha uttamaṁ tīṇi,

padmapupphāni aggahiṁ.

‘Addasaṁ virajaṁ buddhaṁ,

paṭimaggantarāpaṇe;

Saha disvāna sambuddhaṁ,

evaṁ cintesahaṁ tadā.

Kiṁ me imehi pupphehi,

rañño upanitehi me;

Gāmaṁ vā gāmakhettaṁ vā,

sahassaṁ vā labheyyahaṁ.

Adantadamanaṁ vīraṁ,

sabbasattasukhāvahaṁ;

Lokanāthaṁ pūjayitvā,

lacchāmi amataṁ dhanaṁ’.

Evāhaṁ cintayitvāna,

sakaṁ cittaṁ pasādayiṁ;

Tīṇi lohitake gayha,

ākāse ukkhipiṁ tadā.

Mayā ukkhittamattamhi,

ākāse patthariṁsu te;

Dhāriṁsu matthake tattha,

uddhaṁvaṇṭā adhomukhā.

Ye keci manujā disvā,

ukkuṭṭhiṁ sampavattayuṁ;

Devatā antalikkhamhi,

sādhukāraṁ pavattayuṁ.

Accheraṁ loke uppannaṁ,

buddhaseṭṭhassa vāhasā;

Sabbe dhammaṁ suṇissāma,

pupphānaṁ vāhasā mayaṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Vīthiyañhi ṭhito santo,

imā gāthā abhāsatha.

‘Yo so buddhaṁ apūjesi,

rattapadmehi māṇavo;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Tiṁsakappasahassāni,

devaloke ramissati;

Tiṁsakappāni devindo,

devarajjaṁ karissati.

Mahāvitthārikaṁ nāma,

byamhaṁ hessati tāvade;

Tiyojanasatubbiddhaṁ,

diyaḍḍhasatavitthataṁ.

Cattārisatasahassāni,

niyyūhā ca sumāpitā;

Kūṭāgāravarūpetā,

mahāsayanamaṇḍitā.

Koṭisatasahassiyo,

parivāressanti accharā;

Kusalā naccagītassa,

vāditepi padakkhiṇā.

Etādise byamhavare,

nārīgaṇasamākule;

Vassissati pupphavasso,

dibbo lohitako sadā.

Bhittikhīle nāgadante,

dvārabāhāya toraṇe;

Cakkamattā lohitakā,

olambissanti tāvade.

Pattena pattasañchanne,

antobyamhavare imaṁ;

Attharitvā pārupitvā,

tuvaṭṭissanti tāvade.

Bhavanaṁ parivāretvā,

samantā satayojane;

Tepi padmā lohitakā,

dibbagandhaṁ pavāyare.

Pañcasattatikkhattuñca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Sampattiyo duve bhutvā,

anīti anupaddavo;

Sampatte pariyosāne,

nibbānaṁ pāpuṇissati’.

Sudiṭṭho vata me buddho,

vāṇijjaṁ supayojitaṁ;

Padmāni tīṇi pūjetvā,

anubhosiṁ tisampadā.

Ajja me dhammappattassa,

vippamuttassa sabbaso;

Supupphitaṁ lohitakaṁ,

dhārayissati matthake.

Mama kammaṁ kathentassa,

padumuttarasatthuno;

Satapāṇasahassānaṁ,

dhammābhisamayo ahu.

Satasahassito kappe,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

tipadumānidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tipadumiyo thero imā gāthāyo abhāsitthāti.

Tipadumiyattherassāpadānaṁ dasamaṁ.

Nāgasamālavaggo aṭṭhamo.

Tassuddānaṁ

Nāgasamālo padasaññī,

saññakāluvadāyako;

Ekasaññī tiṇasanthāro,

sūcipāṭalipupphiyo;

Ṭhitañjalī tipadumī,

gāthāyo pañcasattati.