sutta » kn » tha-ap » Therāpadāna

Timiravagga

3 Nipannañjalikattheraapadāna

“Rukkhamūle nisinnohaṁ,

byādhito paramena ca;

Paramakāruññapattomhi,

araññe kānane ahaṁ.

Anukampaṁ upādāya,

tisso satthā upesi maṁ;

Sohaṁ nipannako santo,

sire katvāna añjaliṁ.

Pasannacitto sumano,

sabbasattānamuttamaṁ;

Sambuddhaṁ abhivādetvā,

tattha kālaṅkato ahaṁ.

Dvenavute ito kappe,

yaṁ vandiṁ purisuttamaṁ;

Duggatiṁ nābhijānāmi,

vandanāya idaṁ phalaṁ.

Ito pañcamake kappe,

pañcevāsuṁ mahāsikhā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nipannañjaliko thero imā gāthāyo abhāsitthāti.

Nipannañjalikattherassāpadānaṁ tatiyaṁ.