sutta » kn » tha-ap » Therāpadāna

Timiravagga

10. Padumapupphiyattheraapadāna

“Pokkharavanaṁ paviṭṭho,

Bhañjanto padumānihaṁ;

Tatthaddasaṁ phussaṁ buddhaṁ,

Bāttiṁsavaralakkhaṇaṁ.

Padumapupphaṁ gahetvāna,

ākāse ukkhipiṁ ahaṁ;

Pāpakammaṁ saritvāna,

pabbajiṁ anagāriyaṁ.

Pabbajitvāna kāyena,

manasā saṁvutena ca;

Vacīduccaritaṁ hitvā,

ājīvaṁ parisodhayiṁ.

Dvenavute ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Padumābhāsanāmā ca,

aṭṭhārasa mahīpatī;

Aṭṭhārasesu kappesu,

aṭṭhatālīsamāsisuṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padumapupphiyo thero imā gāthāyo abhāsitthāti.

Padumapupphiyattherassāpadānaṁ dasamaṁ.

Timiravaggo navamo.

Tassuddānaṁ

Timiranaṅgalīpuppha,

nippannañjaliko adho;

Dve raṁsisaññī phalado,

saddasaññī ca secako;

Padmapupphī ca gāthāyo,

chappaññāsa pakittitā.