sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

1. Sudhāpiṇḍiyattheraapadāna

“Pūjārahe pūjayato,

buddhe yadi va sāvake;

Papañcasamatikkante,

tiṇṇasokapariddave.

Te tādise pūjayato,

nibbute akutobhaye;

Na sakkā puññaṁ saṅkhātuṁ,

imettamapi kenaci.

Catunnamapi dīpānaṁ,

issaraṁ yodha kāraye;

Ekissā pūjanāyetaṁ,

kalaṁ nāgghati soḷasiṁ.

Siddhatthassa naraggassa,

cetiye phalitantare;

Sudhāpiṇḍo mayā dinno,

vippasannena cetasā.

Catunnavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

paṭisaṅkhārassidaṁ phalaṁ.

Ito tiṁsatikappamhi,

paṭisaṅkhārasavhayā;

Sattaratanasampannā,

terasa cakkavattino.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sudhāpiṇḍiyo thero imā gāthāyo abhāsitthāti.

Sudhāpiṇḍiyattherassāpadānaṁ paṭhamaṁ.