sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

2 Sucintikattheraapadāna

“Tissassa lokanāthassa,

suddhapīṭhamadāsahaṁ;

Haṭṭho haṭṭhena cittena,

buddhassādiccabandhuno.

Aṭṭhārase ito kappe,

rājā āsiṁ mahāruci;

Bhogo ca vipulo āsi,

sayanañca anappakaṁ.

Pīṭhaṁ buddhassa datvāna,

vippasannena cetasā;

Anubhomi sakaṁ kammaṁ,

pubbe sukatamattano.

Dvenavute ito kappe,

yaṁ pīṭhamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

pīṭhadānassidaṁ phalaṁ.

Aṭṭhatiṁse ito kappe,

tayo te cakkavattino;

Ruci uparuci ceva,

mahāruci tatiyako.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sucintiko thero imā gāthāyo abhāsitthāti.

Sucintikattherassāpadānaṁ dutiyaṁ.