sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

3 Aḍḍhaceḷakattheraapadāna

“Tissassāhaṁ bhagavato,

upaḍḍhadussamadāsahaṁ;

Paramakāpaññapattomhi,

duggatena samappito.

Upaḍḍhadussaṁ datvāna,

kappaṁ saggamhi modahaṁ;

Avasesesu kappesu,

kusalaṁ kāritaṁ mayā.

Dvenavute ito kappe,

yaṁ dussamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

dussadānassidaṁ phalaṁ.

Ekūnapaññāsakappamhi,

rājāno cakkavattino;

Samantacchadanā nāma,

bāttiṁsāsuṁ janādhipā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā aḍḍhaceḷako thero imā gāthāyo abhāsitthāti.

Aḍḍhaceḷakattherassāpadānaṁ tatiyaṁ.