sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

6. Tipupphiyattheraapadāna

“Migaluddo pure āsiṁ,

araññe kānane ahaṁ;

Pāṭaliṁ haritaṁ disvā,

tīṇi pupphāni okiriṁ.

Patitapattāni gaṇhitvā,

bahi chaḍḍesahaṁ tadā;

Antosuddhaṁ bahisuddhaṁ,

suvimuttaṁ anāsavaṁ.

Sammukhā viya sambuddhaṁ,

vipassiṁ lokanāyakaṁ;

Pāṭaliṁ abhivādetvā,

tattha kālaṅkato ahaṁ.

Ekanavutito kappe,

yaṁ bodhimabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

bodhipūjāyidaṁ phalaṁ.

Samantapāsādikā nāma,

terasāsiṁsu rājino;

Ito tettiṁsakappamhi,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tipupphiyo thero imā gāthāyo abhāsitthāti.

Tipupphiyattherassāpadānaṁ chaṭṭhaṁ.