sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

10. Buddhupaṭṭhākattheraapadāna

“Vipassissa bhagavato,

ahosiṁ saṅkhadhammako;

Niccupaṭṭhānayuttomhi,

sugatassa mahesino.

Upaṭṭhānaphalaṁ passa,

lokanāthassa tādino;

Saṭṭhitūriyasahassāni,

parivārenti maṁ sadā.

Ekanavutito kappe,

upaṭṭhahiṁ mahāisiṁ;

Duggatiṁ nābhijānāmi,

upaṭṭhānassidaṁ phalaṁ.

Catuvīse ito kappe,

mahānigghosanāmakā;

Soḷasāsiṁsu rājāno,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā buddhupaṭṭhāko thero imā gāthāyo abhāsitthāti.

Buddhupaṭṭhākattherassāpadānaṁ dasamaṁ.

Sudhāvaggo dasamo.

Tassuddānaṁ

Sudhā sucinti ceḷañca,

sūcī ca gandhamāliyo;

Tipupphiyo madhusenā,

veyyāvacco cupaṭṭhako;

Samasaṭṭhi ca gāthāyo,

asmiṁ vagge pakittitā.

Atha vagguddānaṁ

Buddhavaggo hi paṭhamo,

sīhāsani subhūti ca;

Kuṇḍadhāno upāli ca,

bījanisakacinti ca.

Nāgasamālo timiro,

sudhāvaggena te dasa;

Catuddasasatā gāthā,

pañcapaññāsameva ca.

Buddhavaggadasakaṁ.

Paṭhamasatakaṁ samattaṁ.