sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

1 Bhikkhadāyakattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Āhutīnaṁ paṭiggahaṁ;

Pavarā abhinikkhantaṁ,

Vanā nibbanamāgataṁ.

Kaṭacchubhikkhaṁ pādāsiṁ,

siddhatthassa mahesino;

Paññāya upasantassa,

mahāvīrassa tādino.

Padenānupadāyantaṁ,

nibbāpente mahājanaṁ;

Uḷārā vitti me jātā,

buddhe ādiccabandhune.

Catunnavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhikkhādānassidaṁ phalaṁ.

Sattāsītimhito kappe,

mahāreṇu sanāmakā;

Sattaratanasampannā,

sattete cakkavattino.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhikkhadāyako thero imā gāthāyo abhāsitthāti.

Bhikkhadāyakattherassāpadānaṁ paṭhamaṁ.