sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

2 Ñāṇasaññikattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Nisabhājāniyaṁ yathā;

Tidhāpabhinnaṁ mātaṅgaṁ,

Kuñjaraṁva mahesinaṁ.

Obhāsentaṁ disā sabbā,

uḷurājaṁva pūritaṁ;

Rathiyaṁ paṭipajjantaṁ,

lokajeṭṭhaṁ apassahaṁ.

Ñāṇe cittaṁ pasādetvā,

paggahetvāna añjaliṁ;

Pasannacitto sumano,

siddhatthamabhivādayiṁ.

Catunnavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

ñāṇasaññāyidaṁ phalaṁ.

Tesattatimhito kappe,

soḷasāsuṁ naruttamā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.

Ñāṇasaññikattherassāpadānaṁ dutiyaṁ.