sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

3. Uppalahatthiyattheraapadāna

“Tivarāyaṁ nivāsīhaṁ,

ahosiṁ māliko tadā;

Addasaṁ virajaṁ buddhaṁ,

siddhatthaṁ lokapūjitaṁ.

Pasannacitto sumano,

pupphahatthamadāsahaṁ;

Yattha yatthupapajjāmi,

tassa kammassa vāhasā.

Anubhomi phalaṁ iṭṭhaṁ,

pubbe sukatamattano;

Parikkhitto sumallehi,

pupphadānassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

pupphapūjāyidaṁ phalaṁ.

Catunnavutupādāya,

ṭhapetvā vattamānakaṁ;

Pañcarājasatā tattha,

najjasamasanāmakā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā uppalahatthiyo thero imā gāthāyo abhāsitthāti.

Uppalahatthiyattherassāpadānaṁ tatiyaṁ.