sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

4. Padapūjakattheraapadāna

“Siddhatthassa bhagavato,

jātipupphamadāsahaṁ;

Pādesu satta pupphāni,

hāsenokiritāni me.

Tena kammenahaṁ ajja,

abhibhomi narāmare;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

pupphapūjāyidaṁ phalaṁ.

Samantagandhanāmāsuṁ,

terasa cakkavattino;

Ito pañcamake kappe,

cāturantā janādhipā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padapūjako thero imā gāthāyo abhāsitthāti.

Padapūjakattherassāpadānaṁ catutthaṁ.