sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

5. Muṭṭhipupphiyattheraapadāna

“Sudassanoti nāmena,

mālākāro ahaṁ tadā;

Addasaṁ virajaṁ buddhaṁ,

lokajeṭṭhaṁ narāsabhaṁ.

Jātipupphaṁ gahetvāna,

pūjayiṁ padumuttaraṁ;

Visuddhacakkhu sumano,

dibbacakkhuṁ samajjhagaṁ.

Etissā pupphapūjāya,

cittassa paṇidhīhi ca;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Soḷasāsiṁsu rājāno,

devuttarasanāmakā;

Chattiṁsamhi ito kappe,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā muṭṭhipupphiyo thero imā gāthāyo abhāsitthāti.

Muṭṭhipupphiyattherassāpadānaṁ pañcamaṁ.