sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

7. Naḷamāliyattheraapadāna

“Padumuttarabuddhassa,

lokajeṭṭhassa tādino;

Tiṇatthare nisinnassa,

upasantassa tādino.

Naḷamālaṁ gahetvāna,

bandhitvā bījaniṁ ahaṁ;

Buddhassa upanāmesiṁ,

dvipadindassa tādino.

Paṭiggahetvā sabbaññū,

bījaniṁ lokanāyako;

Mama saṅkappamaññāya,

imaṁ gāthaṁ abhāsatha.

‘Yathā me kāyo nibbāti,

pariḷāho na vijjati;

Tatheva tividhaggīhi,

cittaṁ tava vimuccatu’.

Sabbe devā samāgacchuṁ,

ye keci vananissitā;

Sossāma buddhavacanaṁ,

hāsayantañca dāyakaṁ.

Nisinno bhagavā tattha,

devasaṅghapurakkhato;

Dāyakaṁ sampahaṁsento,

imā gāthā abhāsatha.

‘Iminā bījanidānena,

cittassa paṇidhīhi ca;

Subbato nāma nāmena,

cakkavattī bhavissati.

Tena kammāvasesena,

sukkamūlena codito;

Māluto nāma nāmena,

cakkavattī bhavissati’.

Iminā bījanidānena,

sammānavipulena ca;

Kappasatasahassampi,

duggatiṁ nupapajjati.

Tiṁsakappasahassamhi,

subbatā aṭṭhatiṁsa te;

Ekūnatiṁsasahasse,

aṭṭha mālutanāmakā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.

Naḷamāliyattherassāpadānaṁ sattamaṁ.

Sattamabhāṇavāraṁ.