sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

8 Āsanupaṭṭhāhakattheraapadāna

“Kānanaṁ vanamogayha,

appasaddaṁ nirākulaṁ;

Sīhāsanaṁ mayā dinnaṁ,

atthadassissa tādino.

Mālāhatthaṁ gahetvāna,

katvā ca naṁ padakkhiṇaṁ;

Satthāraṁ payirupāsitvā,

pakkāmiṁ uttarāmukho.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Sannibbāpemi attānaṁ,

bhavā sabbe samūhatā.

Aṭṭhārasakappasate,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

sīhāsanassidaṁ phalaṁ.

Ito sattakappasate,

sannibbāpaka khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā āsanupaṭṭhāhako thero imā gāthāyo abhāsitthāti.

Āsanupaṭṭhāhakattherassāpadānaṁ aṭṭhamaṁ.