sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

9. Biḷālidāyakattheraapadāna

“Himavantassāvidūre,

vasāmi paṇṇasanthare;

Ghāsesu gedhamāpanno,

seyyasīlo cahaṁ tadā.

Khaṇantālu kalambāni,

biḷālitakkalāni ca;

Kolaṁ bhallātakaṁ billaṁ,

āhatvā paṭiyāditaṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mama saṅkappamaññāya,

āgacchi mama santikaṁ.

Upāgataṁ mahānāgaṁ,

devadevaṁ narāsabhaṁ;

Biḷāliṁ paggahetvāna,

pattamhi okiriṁ ahaṁ.

Paribhuñji mahāvīro,

tosayanto mamaṁ tadā;

Paribhuñjitvāna sabbaññū,

imaṁ gāthaṁ abhāsatha.

‘Sakaṁ cittaṁ pasādetvā,

biḷāliṁ me adā tuvaṁ;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjasi’.

Carimaṁ vattate mayhaṁ,

bhavā sabbe samūhatā;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Catupaññāsito kappe,

sumekhaliyasavhayo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.

Biḷālidāyakattherassāpadānaṁ navamaṁ.