sutta » kn » tha-ap » Therāpadāna

Bhikkhadāyivagga

10. Reṇupūjakattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Sataraṁsiṁva bhāṇumaṁ;

Obhāsentaṁ disā sabbā,

Uḷurājaṁva pūritaṁ.

Purakkhataṁ sāvakehi,

sāgareheva medaniṁ;

Nāgaṁ paggayha reṇūhi,

vipassissābhiropayiṁ.

Ekanavutito kappe,

yaṁ reṇumabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṇṇatālīsito kappe,

reṇu nāmāsi khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā reṇupūjako thero imā gāthāyo abhāsitthāti.

Reṇupūjakattherassāpadānaṁ dasamaṁ.

Bhikkhadāyivaggo ekādasamo.

Tassuddānaṁ

Bhikkhadāyī ñāṇasaññī,

hatthiyo padapūjako;

Muṭṭhipupphī udakado,

naḷamāli upaṭṭhako;

Biḷālidāyī reṇu ca,

gāthāyo cha ca saṭṭhi ca.