sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

1 Mahāparivārakattheraapadāna

“Vipassī nāma bhagavā,

lokajeṭṭho narāsabho;

Aṭṭhasaṭṭhisahassehi,

pāvisi bandhumaṁ tadā.

Nagarā abhinikkhamma,

agamaṁ dīpacetiyaṁ;

Addasaṁ virajaṁ buddhaṁ,

āhutīnaṁ paṭiggahaṁ.

Cullāsītisahassāni,

yakkhā mayhaṁ upantike;

Upaṭṭhahanti sakkaccaṁ,

indaṁva tidasā gaṇā.

Bhavanā abhinikkhamma,

dussaṁ paggayhahaṁ tadā;

Sirasā abhivādesiṁ,

tañcādāsiṁ mahesino.

Aho buddhā aho dhammā,

aho no satthu sampadā;

Buddhassa ānubhāvena,

vasudhāyaṁ pakampatha.

Tañca acchariyaṁ disvā,

abbhutaṁ lomahaṁsanaṁ;

Buddhe cittaṁ pasādemi,

dvipadindamhi tādine.

Sohaṁ cittaṁ pasādetvā,

dussaṁ datvāna satthuno;

Saraṇañca upāgacchiṁ,

sāmacco saparijjano.

Ekanavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito pannarase kappe,

soḷasāsuṁ suvāhanā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mahāparivārako thero imā gāthāyo abhāsitthāti.

Mahāparivārakattherassāpadānaṁ paṭhamaṁ.