sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

2. Sumaṅgalattheraapadāna

“Atthadassī jinavaro,

lokajeṭṭho narāsabho;

Vihārā abhinikkhamma,

taḷākaṁ upasaṅkami.

Nhatvā pitvā ca sambuddho,

uttaritvekacīvaro;

Aṭṭhāsi bhagavā tattha,

vilokento disodisaṁ.

Bhavane upaviṭṭhohaṁ,

addasaṁ lokanāyakaṁ;

Haṭṭho haṭṭhena cittena,

apphoṭesiṁ ahaṁ tadā.

Sataraṁsiṁva jotantaṁ,

pabhāsantaṁva kañcanaṁ;

Naccagīte payuttohaṁ,

pañcaṅgatūriyamhi ca.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Sabbe satte abhibhomi,

vipulo hoti me yaso.

Namo te purisājañña,

namo te purisuttama;

Attānaṁ tosayitvāna,

pare tosesi tvaṁ muni.

Pariggahe nisīditvā,

hāsaṁ katvāna subbate;

Upaṭṭhahitvā sambuddhaṁ,

tusitaṁ upapajjahaṁ.

Soḷaseto kappasate,

dvinavaekacintitā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.

Sumaṅgalattherassāpadānaṁ dutiyaṁ.