sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

3 Saraṇagamaniyattheraapadāna

“Ubhinnaṁ devarājūnaṁ,

saṅgāmo samupaṭṭhito;

Ahosi samupabyūḷho,

mahāghoso avattatha.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Antalikkhe ṭhito satthā,

saṁvejesi mahājanaṁ.

Sabbe devā attamanā,

nikkhittakavacāvudhā;

Sambuddhaṁ abhivādetvā,

ekaggāsiṁsu tāvade.

Mayhaṁ saṅkappamaññāya,

vācāsabhimudīrayi;

Anukampako lokavidū,

nibbāpesi mahājanaṁ.

Paduṭṭhacitto manujo,

ekapāṇaṁ viheṭhayaṁ;

Tena cittappadosena,

apāyaṁ upapajjati.

Saṅgāmasīse nāgova,

bahū pāṇe viheṭhayaṁ;

Nibbāpetha sakaṁ cittaṁ,

mā haññittho punappunaṁ.

Dvinnampi yakkharājūnaṁ,

senā sā vimhitā ahu;

Saraṇañca upāgacchuṁ,

lokajeṭṭhaṁ sutādinaṁ.

Saññāpetvāna janataṁ,

padamuddhari cakkhumā;

Pekkhamānova devehi,

pakkāmi uttarāmukho.

Paṭhamaṁ saraṇaṁ gacchiṁ,

dvipadindassa tādino;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Mahādundubhināmā ca,

soḷasāsuṁ rathesabhā;

Tiṁsakappasahassamhi,

rājāno cakkavattino.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Saraṇagamaniyattherassāpadānaṁ tatiyaṁ.