sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

4. Ekāsaniyattheraapadāna

“Varuṇo nāma nāmena,

devarājā ahaṁ tadā;

Upaṭṭhahesiṁ sambuddhaṁ,

sayoggabalavāhano.

Nibbute lokanāthamhi,

atthadassīnaruttame;

Tūriyaṁ sabbamādāya,

agamaṁ bodhimuttamaṁ.

Vāditena ca naccena,

sammatāḷasamāhito;

Sammukhā viya sambuddhaṁ,

upaṭṭhiṁ bodhimuttamaṁ.

Upaṭṭhahitvā taṁ bodhiṁ,

dharaṇīruhapādapaṁ;

Pallaṅkaṁ ābhujitvāna,

tattha kālaṅkato ahaṁ.

Sakakammābhiraddhohaṁ,

pasanno bodhimuttame;

Tena cittappasādena,

nimmānaṁ upapajjahaṁ.

Saṭṭhitūriyasahassāni,

parivārenti maṁ sadā;

Manussesu ca devesu,

vattamānaṁ bhavābhave.

Tividhaggī nibbutā mayhaṁ,

bhavā sabbe samūhatā;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Subāhū nāma nāmena,

catuttiṁsāsu khattiyā;

Sattaratanasampannā,

pañcakappasate ito.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekāsaniyo thero imā gāthāyo abhāsitthāti.

Ekāsaniyattherassāpadānaṁ catutthaṁ.