sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

5. Suvaṇṇapupphiyattheraapadāna

“Vipassī nāma bhagavā,

lokajeṭṭho narāsabho;

Nisinno janakāyassa,

desesi amataṁ padaṁ.

Tassāhaṁ dhammaṁ sutvāna,

dvipadindassa tādino;

Soṇṇapupphāni cattāri,

buddhassa abhiropayiṁ.

Suvaṇṇacchadanaṁ āsi,

yāvatā parisā tadā;

Buddhābhā ca suvaṇṇābhā,

āloko vipulo ahu.

Udaggacitto sumano,

vedajāto katañjalī;

Vittisañjanano tesaṁ,

diṭṭhadhammasukhāvaho.

Āyācitvāna sambuddhaṁ,

vanditvāna ca subbataṁ;

Pāmojjaṁ janayitvāna,

sakaṁ bhavanupāgamiṁ.

Bhavane upaviṭṭhohaṁ,

buddhaseṭṭhaṁ anussariṁ;

Tena cittappasādena,

tusitaṁ upapajjahaṁ.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Soḷasāsiṁsu rājāno,

nemisammatanāmakā;

Tetālīse ito kappe,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā suvaṇṇapupphiyo thero imā gāthāyo abhāsitthāti.

Suvaṇṇapupphiyattherassāpadānaṁ pañcamaṁ.