sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

6. Citakapūjakattheraapadāna

“Vasāmi rājāyatane,

sāmacco saparijjano;

Parinibbute bhagavati,

sikhino lokabandhuno.

Pasannacitto sumano,

citakaṁ agamāsahaṁ;

Tūriyaṁ tattha vādetvā,

gandhamālaṁ samokiriṁ.

Citamhi pūjaṁ katvāna,

vanditvā citakaṁ ahaṁ;

Pasannacitto sumano,

sakaṁ bhavanupāgamiṁ.

Bhavane upaviṭṭhohaṁ,

citapūjaṁ anussariṁ;

Tena kammena dvipadinda,

lokajeṭṭha narāsabha.

Anubhotvāna sampattiṁ,

devesu mānusesu ca;

Pattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

citapūjāyidaṁ phalaṁ.

Ekūnatiṁsakappamhi,

ito soḷasa rājāno;

Uggatā nāma nāmena,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṁ chaṭṭhaṁ.