sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

7. Buddhasaññakattheraapadāna

“Yadā vipassī lokaggo,

āyusaṅkhāramossaji;

Pathavī sampakampittha,

medanī jalamekhalā.

Otataṁ vitthataṁ mayhaṁ,

suvicittavaṭaṁsakaṁ;

Bhavanampi pakampittha,

buddhassa āyusaṅkhaye.

Tāso mayhaṁ samuppanno,

bhavane sampakampite;

Uppādo nu kimatthāya,

āloko vipulo ahu.

Vessavaṇo idhāgamma,

nibbāpesi mahājanaṁ;

Pāṇabhūte bhayaṁ natthi,

ekaggā hotha saṁvutā.

Aho buddhā aho dhammā,

aho no satthu sampadā;

Yasmiṁ uppajjamānamhi,

pathavī sampakampati.

Buddhānubhāvaṁ kittetvā,

kappaṁ saggamhi modahaṁ;

Avasesesu kappesu,

kusalaṁ caritaṁ mayā.

Ekanavutito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

buddhasaññāyidaṁ phalaṁ.

Ito cuddasakappamhi,

rājā āsiṁ patāpavā;

Samito nāma nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassāpadānaṁ sattamaṁ.