sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

8. Maggasaññakattheraapadāna

“Padumuttarabuddhassa,

sāvakā vanacārino;

Vippanaṭṭhā brahāraññe,

andhāva anusuyyare.

Anussaritvā sambuddhaṁ,

padumuttaranāyakaṁ;

Tassa te munino puttā,

vippanaṭṭhā mahāvane.

Bhavanā oruhitvāna,

agamiṁ bhikkhusantikaṁ;

Tesaṁ maggañca ācikkhiṁ,

bhojanañca adāsahaṁ.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Jātiyā sattavassohaṁ,

arahattamapāpuṇiṁ.

Sacakkhū nāma nāmena,

dvādasa cakkavattino;

Sattaratanasampannā,

pañcakappasate ito.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti.

Maggasaññakattherassāpadānaṁ aṭṭhamaṁ.