sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

9. Paccupaṭṭhānasaññakattheraapadāna

“Atthadassimhi sugate,

nibbute samanantarā;

Yakkhayoniṁ upapajjiṁ,

yasaṁ patto cahaṁ tadā.

Dulladdhaṁ vata me āsi,

duppabhātaṁ duruṭṭhitaṁ;

Yaṁ me bhoge vijjamāne,

parinibbāyi cakkhumā.

Mama saṅkappamaññāya,

sāgaro nāma sāvako;

Mamuddharitukāmo so,

āgacchi mama santikaṁ.

Kiṁ nu socasi mā bhāyi,

cara dhammaṁ sumedhasa;

Anuppadinnā buddhena,

sabbesaṁ bījasampadā.

Yo ce pūjeyya sambuddhaṁ,

tiṭṭhantaṁ lokanāyakaṁ;

Dhātuṁ sāsapamattampi,

nibbutassāpi pūjaye.

Same cittappasādamhi,

samaṁ puññaṁ mahaggataṁ;

Tasmā thūpaṁ karitvāna,

pūjehi jinadhātuyo.

Sāgarassa vaco sutvā,

buddhathūpaṁ akāsahaṁ;

Pañcavasse paricariṁ,

munino thūpamuttamaṁ.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Sampattiṁ anubhotvāna,

arahattamapāpuṇiṁ.

Bhūripaññā ca cattāro,

sattakappasate ito;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti.

Paccupaṭṭhānasaññakattherassāpadānaṁ navamaṁ.