sutta » kn » tha-ap » Therāpadāna

Sereyyavagga

10. Padumapūjakattheraapadāna

“Himavantassāvidūre,

gotamo nāma pabbato;

Nānārukkhehi sañchanno,

mahābhūtagaṇālayo.

Vemajjhamhi ca tassāsi,

assamo abhinimmito;

Purakkhato sasissehi,

vasāmi assame ahaṁ.

Āyantu me sissagaṇā,

padumaṁ āharantu me;

Buddhapūjaṁ karissāmi,

dvipadindassa tādino.

Evanti te paṭissutvā,

padumaṁ āhariṁsu me;

Tathā nimittaṁ katvāhaṁ,

buddhassa abhiropayiṁ.

Sisse tadā samānetvā,

sādhukaṁ anusāsahaṁ;

Mā kho tumhe pamajjittha,

appamādo sukhāvaho.

Evaṁ samanusāsitvā,

te sisse vacanakkhame;

Appamādaguṇe yutto,

tadā kālaṅkato ahaṁ.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ekapaññāsakappamhi,

rājā āsiṁ jaluttamo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.

Padumapūjakattherassāpadānaṁ dasamaṁ.

Sereyyavaggo terasamo.

Tassuddānaṁ

Sereyyako pupphathūpi,

pāyaso gandhathomako;

Āsani phalasaññī ca,

gaṇṭhipadumapupphiyo;

Pañcuttarasatā gāthā,

gaṇitā atthadassibhi.