sutta » kn » tha-ap » Therāpadāna

Sobhitavagga

4 Pupphacchadaniyattheraapadāna

“Sunando nāma nāmena,

brāhmaṇo mantapāragū;

Ajjhāyako yācayogo,

vājapeyyaṁ ayājayi.

Padumuttaro lokavidū,

aggo kāruṇiko isi;

Janataṁ anukampanto,

ambare caṅkamī tadā.

Caṅkamitvāna sambuddho,

sabbaññū lokanāyako;

Mettāya aphari satte,

appamāṇe nirūpadhi.

Vaṇṭe chetvāna pupphāni,

brāhmaṇo mantapāragū;

Sabbe sisse samānetvā,

ākāse ukkhipāpayi.

Yāvatā nagaraṁ āsi,

pupphānaṁ chadanaṁ tadā;

Buddhassa ānubhāvena,

sattāhaṁ na vigacchatha.

Teneva sukkamūlena,

anubhotvāna sampadā;

Sabbāsave pariññāya,

tiṇṇo loke visattikaṁ.

Ekārase kappasate,

pañcatiṁsāsu khattiyā;

Ambaraṁsasanāmā te,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pupphacchadaniyo thero imā gāthāyo abhāsitthāti.

Pupphacchadaniyattherassāpadānaṁ catutthaṁ.