sutta » kn » tha-ap » Therāpadāna

Sobhitavagga

7. Atthasandassakattheraapadāna

“Visālamāḷe āsīno,

addasaṁ lokanāyakaṁ;

Khīṇāsavaṁ balappattaṁ,

bhikkhusaṅghapurakkhataṁ.

Satasahassā tevijjā,

chaḷabhiññā mahiddhikā;

Parivārenti sambuddhaṁ,

ko disvā nappasīdati.

Ñāṇe upanidhā yassa,

na vijjati sadevake;

Anantañāṇaṁ sambuddhaṁ,

ko disvā nappasīdati.

Dhammakāyañca dīpentaṁ,

kevalaṁ ratanākaraṁ;

Vikappetuṁ na sakkonti,

ko disvā nappasīdati.

Imāhi tīhi gāthāhi,

nāradovhayavacchalo;

Padumuttaraṁ thavitvāna,

sambuddhaṁ aparājitaṁ.

Tena cittappasādena,

buddhasanthavanena ca;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Ito tiṁsakappasate,

sumitto nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti.

Atthasandassakattherassāpadānaṁ sattamaṁ.