sutta » kn » tha-ap » Therāpadāna

Sobhitavagga

8 Ekapasādaniyattheraapadāna

“Nārado iti me nāmaṁ,

kesavo iti maṁ vidū;

Kusalākusalaṁ esaṁ,

agamaṁ buddhasantikaṁ.

Mettacitto kāruṇiko,

atthadassī mahāmuni;

Assāsayanto satte so,

dhammaṁ deseti cakkhumā.

Sakaṁ cittaṁ pasādetvā,

sire katvāna añjaliṁ;

Satthāraṁ abhivādetvā,

pakkāmiṁ pācināmukho.

Sattarase kappasate,

rājā āsi mahīpati;

Amittatāpano nāma,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekapasādaniyo thero imā gāthāyo abhāsitthāti.

Ekapasādaniyattherassāpadānaṁ aṭṭhamaṁ.