sutta » kn » tha-ap » Therāpadāna

Sobhitavagga

9 Sālapupphadāyakattheraapadāna

“Migarājā tadā āsiṁ,

abhijāto sukesarī;

Giriduggaṁ gavesanto,

addasaṁ lokanāyakaṁ.

Ayaṁ nu kho mahāvīro,

nibbāpeti mahājanaṁ;

Yannūnāhaṁ upāseyyaṁ,

devadevaṁ narāsabhaṁ.

Sākhaṁ sālassa bhañjitvā,

sakosaṁ pupphamāhariṁ;

Upagantvāna sambuddhaṁ,

adāsiṁ pupphamuttamaṁ.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

pupphadānassidaṁ phalaṁ.

Ito ca navame kappe,

virocanasanāmakā;

Tayo āsiṁsu rājāno,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sālapupphadāyako thero imā gāthāyo abhāsitthāti.

Sālapupphadāyakattherassāpadānaṁ navamaṁ.