sutta » kn » tha-ap » Therāpadāna

Chattavagga

2. Thambhāropakattheraapadāna

“Nibbute lokanāthamhi,

dhammadassīnarāsabhe;

Āropesiṁ dhajatthambhaṁ,

buddhaseṭṭhassa cetiye.

Nisseṇiṁ māpayitvāna,

thūpaseṭṭhaṁ samāruhiṁ;

Jātipupphaṁ gahetvāna,

thūpamhi abhiropayiṁ.

Aho buddhā aho dhammā,

aho no satthu sampadā;

Duggatiṁ nābhijānāmi,

thūpapūjāyidaṁ phalaṁ.

Catunnavutito kappe,

thūpasīkhasanāmakā;

Soḷasāsiṁsu rājāno,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā thambhāropako thero imā gāthāyo abhāsitthāti.

Thambhāropakattherassāpadānaṁ dutiyaṁ.