sutta » kn » tha-ap » Therāpadāna

Chattavagga

7. Maggadāyakattheraapadāna

“Uttaritvāna nadikaṁ,

vanaṁ gacchati cakkhumā;

Tamaddasāsiṁ sambuddhaṁ,

siddhatthaṁ varalakkhaṇaṁ.

Kudāla piṭakamādāya,

samaṁ katvāna taṁ pathaṁ;

Satthāraṁ abhivādetvā,

sakaṁ cittaṁ pasādayiṁ.

Catunnavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

maggadānassidaṁ phalaṁ.

Sattapaññāsakappamhi,

eko āsiṁ janādhipo;

Nāmena suppabuddhoti,

nāyako so narissaro.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā maggadāyako thero imā gāthāyo abhāsitthāti.

Maggadāyakattherassāpadānaṁ sattamaṁ.