sutta » kn » tha-ap » Therāpadāna

Chattavagga

8. Phalakadāyakattheraapadāna

“Yānakāro pure āsiṁ,

dārukamme susikkhito;

Candanaṁ phalakaṁ katvā,

adāsiṁ lokabandhuno.

Pabhāsati idaṁ byamhaṁ,

suvaṇṇassa sunimmitaṁ;

Hatthiyānaṁ assayānaṁ,

dibbayānaṁ upaṭṭhitaṁ.

Pāsādā sivikā ceva,

Nibbattanti yadicchakaṁ;

Akkhobhaṁ ratanaṁ mayhaṁ,

Phalakassa idaṁ phalaṁ.

Ekanavutito kappe,

phalakaṁ yamahaṁ dadiṁ;

Duggatiṁ nābhijānāmi,

phalakassa idaṁ phalaṁ.

Sattapaññāsakappamhi,

caturo nimmitāvhayā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti.

Phalakadāyakattherassāpadānaṁ aṭṭhamaṁ.