sutta » kn » tha-ap » Therāpadāna

Bandhujīvakavagga

1. Bandhujīvakattheraapadāna

“Candaṁva vimalaṁ suddhaṁ,

vippasannamanāvilaṁ;

Nandībhavaparikkhīṇaṁ,

tiṇṇaṁ loke visattikaṁ.

Nibbāpayantaṁ janataṁ,

Tiṇṇaṁ tārayataṁ varaṁ;

Muniṁ vanamhi jhāyantaṁ,

Ekaggaṁ susamāhitaṁ.

Bandhujīvakapupphāni,

lagetvā suttakenahaṁ;

Buddhassa abhiropayiṁ,

sikhino lokabandhuno.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito sattamake kappe,

manujindo mahāyaso;

Samantacakkhu nāmāsi,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.

Bandhujīvakattherassāpadānaṁ paṭhamaṁ.