sutta » kn » tha-ap » Therāpadāna

Bandhujīvakavagga

2. Tambapupphiyattheraapadāna

“Parakammāyane yutto,

aparādhaṁ akāsahaṁ;

Vanantaṁ abhidhāvissaṁ,

bhayaverasamappito.

Pupphitaṁ pādapaṁ disvā,

piṇḍibandhaṁ sunimmitaṁ;

Tambapupphaṁ gahetvāna,

bodhiyaṁ okiriṁ ahaṁ.

Sammajjitvāna taṁ bodhiṁ,

pāṭaliṁ pādaputtamaṁ;

Pallaṅkaṁ ābhujitvāna,

bodhimūle upāvisiṁ.

Gatamaggaṁ gavesantā,

āgacchuṁ mama santikaṁ;

Te ca disvānahaṁ tattha,

āvajjiṁ bodhimuttamaṁ.

Vanditvāna ahaṁ bodhiṁ,

vippasannena cetasā;

Anekatāle papatiṁ,

giridugge bhayānake.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

bodhipūjāyidaṁ phalaṁ.

Ito ca tatiye kappe,

rājā susaññato ahaṁ;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti.

Tambapupphiyattherassāpadānaṁ dutiyaṁ.