sutta » kn » tha-ap » Therāpadāna

Bandhujīvakavagga

5 Mandāravapupphapūjakattheraapadāna

“Devaputto ahaṁ santo,

pūjayiṁ sikhināyakaṁ;

Mandāravena pupphena,

buddhassa abhiropayiṁ.

Sattāhaṁ chadanaṁ āsi,

dibbaṁ mālaṁ tathāgate;

Sabbe janā samāgantvā,

namassiṁsu tathāgataṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito ca dasame kappe,

rājāhosiṁ jutindharo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mandāravapupphapūjako thero imā gāthāyo abhāsitthāti.

Mandāravapupphapūjakattherassāpadānaṁ pañcamaṁ.