sutta » kn » tha-ap » Therāpadāna

Bandhujīvakavagga

6. Kadambapupphiyattheraapadāna

“Himavantassāvidūre,

kukkuṭo nāma pabbato;

Tamhi pabbatapādamhi,

satta buddhā vasanti te.

Kadambaṁ pupphitaṁ disvā,

dīparājaṁva uggataṁ;

Ubho hatthehi paggayha,

satta buddhe samokiriṁ.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Dvenavute ito kappe,

sattāsuṁ pupphanāmakā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti.

Kadambapupphiyattherassāpadānaṁ chaṭṭhaṁ.