sutta » kn » tha-ap » Therāpadāna

Bandhujīvakavagga

7. Tiṇasūlakattheraapadāna

“Himavantassāvidūre,

bhūtagaṇo nāma pabbato;

Vasateko jino tattha,

sayambhū lokanissaṭo.

Tiṇasūlaṁ gahetvāna,

buddhassa abhiropayiṁ;

Ekūnasatasahassaṁ,

kappaṁ na vinipātiko.

Ito ekādase kappe,

ekosiṁ dharaṇīruho;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tiṇasūlako thero imā gāthāyo abhāsitthāti.

Tiṇasūlakattherassāpadānaṁ sattamaṁ.